Declension table of ?haṃsādhirūḍhā

Deva

FeminineSingularDualPlural
Nominativehaṃsādhirūḍhā haṃsādhirūḍhe haṃsādhirūḍhāḥ
Vocativehaṃsādhirūḍhe haṃsādhirūḍhe haṃsādhirūḍhāḥ
Accusativehaṃsādhirūḍhām haṃsādhirūḍhe haṃsādhirūḍhāḥ
Instrumentalhaṃsādhirūḍhayā haṃsādhirūḍhābhyām haṃsādhirūḍhābhiḥ
Dativehaṃsādhirūḍhāyai haṃsādhirūḍhābhyām haṃsādhirūḍhābhyaḥ
Ablativehaṃsādhirūḍhāyāḥ haṃsādhirūḍhābhyām haṃsādhirūḍhābhyaḥ
Genitivehaṃsādhirūḍhāyāḥ haṃsādhirūḍhayoḥ haṃsādhirūḍhānām
Locativehaṃsādhirūḍhāyām haṃsādhirūḍhayoḥ haṃsādhirūḍhāsu

Adverb -haṃsādhirūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria