Declension table of ?haṃsābhikhya

Deva

NeuterSingularDualPlural
Nominativehaṃsābhikhyam haṃsābhikhye haṃsābhikhyāni
Vocativehaṃsābhikhya haṃsābhikhye haṃsābhikhyāni
Accusativehaṃsābhikhyam haṃsābhikhye haṃsābhikhyāni
Instrumentalhaṃsābhikhyena haṃsābhikhyābhyām haṃsābhikhyaiḥ
Dativehaṃsābhikhyāya haṃsābhikhyābhyām haṃsābhikhyebhyaḥ
Ablativehaṃsābhikhyāt haṃsābhikhyābhyām haṃsābhikhyebhyaḥ
Genitivehaṃsābhikhyasya haṃsābhikhyayoḥ haṃsābhikhyānām
Locativehaṃsābhikhye haṃsābhikhyayoḥ haṃsābhikhyeṣu

Compound haṃsābhikhya -

Adverb -haṃsābhikhyam -haṃsābhikhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria