Declension table of ?haṃsāṣṭaka

Deva

NeuterSingularDualPlural
Nominativehaṃsāṣṭakam haṃsāṣṭake haṃsāṣṭakāni
Vocativehaṃsāṣṭaka haṃsāṣṭake haṃsāṣṭakāni
Accusativehaṃsāṣṭakam haṃsāṣṭake haṃsāṣṭakāni
Instrumentalhaṃsāṣṭakena haṃsāṣṭakābhyām haṃsāṣṭakaiḥ
Dativehaṃsāṣṭakāya haṃsāṣṭakābhyām haṃsāṣṭakebhyaḥ
Ablativehaṃsāṣṭakāt haṃsāṣṭakābhyām haṃsāṣṭakebhyaḥ
Genitivehaṃsāṣṭakasya haṃsāṣṭakayoḥ haṃsāṣṭakānām
Locativehaṃsāṣṭake haṃsāṣṭakayoḥ haṃsāṣṭakeṣu

Compound haṃsāṣṭaka -

Adverb -haṃsāṣṭakam -haṃsāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria