Declension table of ?haṃsāṃśu_ā

Deva

FeminineSingularDualPlural
Nominativehaṃsāṃśu_ā haṃsāṃśu_e haṃsāṃśu_āḥ
Vocativehaṃsāṃśu_e haṃsāṃśu_e haṃsāṃśu_āḥ
Accusativehaṃsāṃśu_ām haṃsāṃśu_e haṃsāṃśu_āḥ
Instrumentalhaṃsāṃśu_ayā haṃsāṃśu_ābhyām haṃsāṃśu_ābhiḥ
Dativehaṃsāṃśu_āyai haṃsāṃśu_ābhyām haṃsāṃśu_ābhyaḥ
Ablativehaṃsāṃśu_āyāḥ haṃsāṃśu_ābhyām haṃsāṃśu_ābhyaḥ
Genitivehaṃsāṃśu_āyāḥ haṃsāṃśu_ayoḥ haṃsāṃśu_ānām
Locativehaṃsāṃśu_āyām haṃsāṃśu_ayoḥ haṃsāṃśu_āsu

Adverb -haṃsāṃśu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria