Declension table of ?haṃsāṃśu

Deva

MasculineSingularDualPlural
Nominativehaṃsāṃśuḥ haṃsāṃśū haṃsāṃśavaḥ
Vocativehaṃsāṃśo haṃsāṃśū haṃsāṃśavaḥ
Accusativehaṃsāṃśum haṃsāṃśū haṃsāṃśūn
Instrumentalhaṃsāṃśunā haṃsāṃśubhyām haṃsāṃśubhiḥ
Dativehaṃsāṃśave haṃsāṃśubhyām haṃsāṃśubhyaḥ
Ablativehaṃsāṃśoḥ haṃsāṃśubhyām haṃsāṃśubhyaḥ
Genitivehaṃsāṃśoḥ haṃsāṃśvoḥ haṃsāṃśūnām
Locativehaṃsāṃśau haṃsāṃśvoḥ haṃsāṃśuṣu

Compound haṃsāṃśu -

Adverb -haṃsāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria