Declension table of ?haḍika

Deva

MasculineSingularDualPlural
Nominativehaḍikaḥ haḍikau haḍikāḥ
Vocativehaḍika haḍikau haḍikāḥ
Accusativehaḍikam haḍikau haḍikān
Instrumentalhaḍikena haḍikābhyām haḍikaiḥ haḍikebhiḥ
Dativehaḍikāya haḍikābhyām haḍikebhyaḥ
Ablativehaḍikāt haḍikābhyām haḍikebhyaḥ
Genitivehaḍikasya haḍikayoḥ haḍikānām
Locativehaḍike haḍikayoḥ haḍikeṣu

Compound haḍika -

Adverb -haḍikam -haḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria