Declension table of ?haḍḍipa

Deva

MasculineSingularDualPlural
Nominativehaḍḍipaḥ haḍḍipau haḍḍipāḥ
Vocativehaḍḍipa haḍḍipau haḍḍipāḥ
Accusativehaḍḍipam haḍḍipau haḍḍipān
Instrumentalhaḍḍipena haḍḍipābhyām haḍḍipaiḥ haḍḍipebhiḥ
Dativehaḍḍipāya haḍḍipābhyām haḍḍipebhyaḥ
Ablativehaḍḍipāt haḍḍipābhyām haḍḍipebhyaḥ
Genitivehaḍḍipasya haḍḍipayoḥ haḍḍipānām
Locativehaḍḍipe haḍḍipayoḥ haḍḍipeṣu

Compound haḍḍipa -

Adverb -haḍḍipam -haḍḍipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria