Declension table of ?haḍḍi

Deva

MasculineSingularDualPlural
Nominativehaḍḍiḥ haḍḍī haḍḍayaḥ
Vocativehaḍḍe haḍḍī haḍḍayaḥ
Accusativehaḍḍim haḍḍī haḍḍīn
Instrumentalhaḍḍinā haḍḍibhyām haḍḍibhiḥ
Dativehaḍḍaye haḍḍibhyām haḍḍibhyaḥ
Ablativehaḍḍeḥ haḍḍibhyām haḍḍibhyaḥ
Genitivehaḍḍeḥ haḍḍyoḥ haḍḍīnām
Locativehaḍḍau haḍḍyoḥ haḍḍiṣu

Compound haḍḍi -

Adverb -haḍḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria