Declension table of ?haḍḍaja

Deva

NeuterSingularDualPlural
Nominativehaḍḍajam haḍḍaje haḍḍajāni
Vocativehaḍḍaja haḍḍaje haḍḍajāni
Accusativehaḍḍajam haḍḍaje haḍḍajāni
Instrumentalhaḍḍajena haḍḍajābhyām haḍḍajaiḥ
Dativehaḍḍajāya haḍḍajābhyām haḍḍajebhyaḥ
Ablativehaḍḍajāt haḍḍajābhyām haḍḍajebhyaḥ
Genitivehaḍḍajasya haḍḍajayoḥ haḍḍajānām
Locativehaḍḍaje haḍḍajayoḥ haḍḍajeṣu

Compound haḍḍaja -

Adverb -haḍḍajam -haḍḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria