Declension table of ?haḍḍa

Deva

NeuterSingularDualPlural
Nominativehaḍḍam haḍḍe haḍḍāni
Vocativehaḍḍa haḍḍe haḍḍāni
Accusativehaḍḍam haḍḍe haḍḍāni
Instrumentalhaḍḍena haḍḍābhyām haḍḍaiḥ
Dativehaḍḍāya haḍḍābhyām haḍḍebhyaḥ
Ablativehaḍḍāt haḍḍābhyām haḍḍebhyaḥ
Genitivehaḍḍasya haḍḍayoḥ haḍḍānām
Locativehaḍḍe haḍḍayoḥ haḍḍeṣu

Compound haḍḍa -

Adverb -haḍḍam -haḍḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria