Declension table of ?hṛtpuṇḍarīka

Deva

NeuterSingularDualPlural
Nominativehṛtpuṇḍarīkam hṛtpuṇḍarīke hṛtpuṇḍarīkāṇi
Vocativehṛtpuṇḍarīka hṛtpuṇḍarīke hṛtpuṇḍarīkāṇi
Accusativehṛtpuṇḍarīkam hṛtpuṇḍarīke hṛtpuṇḍarīkāṇi
Instrumentalhṛtpuṇḍarīkeṇa hṛtpuṇḍarīkābhyām hṛtpuṇḍarīkaiḥ
Dativehṛtpuṇḍarīkāya hṛtpuṇḍarīkābhyām hṛtpuṇḍarīkebhyaḥ
Ablativehṛtpuṇḍarīkāt hṛtpuṇḍarīkābhyām hṛtpuṇḍarīkebhyaḥ
Genitivehṛtpuṇḍarīkasya hṛtpuṇḍarīkayoḥ hṛtpuṇḍarīkāṇām
Locativehṛtpuṇḍarīke hṛtpuṇḍarīkayoḥ hṛtpuṇḍarīkeṣu

Compound hṛtpuṇḍarīka -

Adverb -hṛtpuṇḍarīkam -hṛtpuṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria