Declension table of ?hṛtpratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativehṛtpratiṣṭhā hṛtpratiṣṭhe hṛtpratiṣṭhāḥ
Vocativehṛtpratiṣṭhe hṛtpratiṣṭhe hṛtpratiṣṭhāḥ
Accusativehṛtpratiṣṭhām hṛtpratiṣṭhe hṛtpratiṣṭhāḥ
Instrumentalhṛtpratiṣṭhayā hṛtpratiṣṭhābhyām hṛtpratiṣṭhābhiḥ
Dativehṛtpratiṣṭhāyai hṛtpratiṣṭhābhyām hṛtpratiṣṭhābhyaḥ
Ablativehṛtpratiṣṭhāyāḥ hṛtpratiṣṭhābhyām hṛtpratiṣṭhābhyaḥ
Genitivehṛtpratiṣṭhāyāḥ hṛtpratiṣṭhayoḥ hṛtpratiṣṭhānām
Locativehṛtpratiṣṭhāyām hṛtpratiṣṭhayoḥ hṛtpratiṣṭhāsu

Adverb -hṛtpratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria