Declension table of ?hṛtpratiṣṭha

Deva

NeuterSingularDualPlural
Nominativehṛtpratiṣṭham hṛtpratiṣṭhe hṛtpratiṣṭhāni
Vocativehṛtpratiṣṭha hṛtpratiṣṭhe hṛtpratiṣṭhāni
Accusativehṛtpratiṣṭham hṛtpratiṣṭhe hṛtpratiṣṭhāni
Instrumentalhṛtpratiṣṭhena hṛtpratiṣṭhābhyām hṛtpratiṣṭhaiḥ
Dativehṛtpratiṣṭhāya hṛtpratiṣṭhābhyām hṛtpratiṣṭhebhyaḥ
Ablativehṛtpratiṣṭhāt hṛtpratiṣṭhābhyām hṛtpratiṣṭhebhyaḥ
Genitivehṛtpratiṣṭhasya hṛtpratiṣṭhayoḥ hṛtpratiṣṭhānām
Locativehṛtpratiṣṭhe hṛtpratiṣṭhayoḥ hṛtpratiṣṭheṣu

Compound hṛtpratiṣṭha -

Adverb -hṛtpratiṣṭham -hṛtpratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria