Declension table of ?hṛtpiṇḍa

Deva

NeuterSingularDualPlural
Nominativehṛtpiṇḍam hṛtpiṇḍe hṛtpiṇḍāni
Vocativehṛtpiṇḍa hṛtpiṇḍe hṛtpiṇḍāni
Accusativehṛtpiṇḍam hṛtpiṇḍe hṛtpiṇḍāni
Instrumentalhṛtpiṇḍena hṛtpiṇḍābhyām hṛtpiṇḍaiḥ
Dativehṛtpiṇḍāya hṛtpiṇḍābhyām hṛtpiṇḍebhyaḥ
Ablativehṛtpiṇḍāt hṛtpiṇḍābhyām hṛtpiṇḍebhyaḥ
Genitivehṛtpiṇḍasya hṛtpiṇḍayoḥ hṛtpiṇḍānām
Locativehṛtpiṇḍe hṛtpiṇḍayoḥ hṛtpiṇḍeṣu

Compound hṛtpiṇḍa -

Adverb -hṛtpiṇḍam -hṛtpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria