Declension table of ?hṛtaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativehṛtaśiṣṭā hṛtaśiṣṭe hṛtaśiṣṭāḥ
Vocativehṛtaśiṣṭe hṛtaśiṣṭe hṛtaśiṣṭāḥ
Accusativehṛtaśiṣṭām hṛtaśiṣṭe hṛtaśiṣṭāḥ
Instrumentalhṛtaśiṣṭayā hṛtaśiṣṭābhyām hṛtaśiṣṭābhiḥ
Dativehṛtaśiṣṭāyai hṛtaśiṣṭābhyām hṛtaśiṣṭābhyaḥ
Ablativehṛtaśiṣṭāyāḥ hṛtaśiṣṭābhyām hṛtaśiṣṭābhyaḥ
Genitivehṛtaśiṣṭāyāḥ hṛtaśiṣṭayoḥ hṛtaśiṣṭānām
Locativehṛtaśiṣṭāyām hṛtaśiṣṭayoḥ hṛtaśiṣṭāsu

Adverb -hṛtaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria