Declension table of ?hṛtaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativehṛtaśiṣṭam hṛtaśiṣṭe hṛtaśiṣṭāni
Vocativehṛtaśiṣṭa hṛtaśiṣṭe hṛtaśiṣṭāni
Accusativehṛtaśiṣṭam hṛtaśiṣṭe hṛtaśiṣṭāni
Instrumentalhṛtaśiṣṭena hṛtaśiṣṭābhyām hṛtaśiṣṭaiḥ
Dativehṛtaśiṣṭāya hṛtaśiṣṭābhyām hṛtaśiṣṭebhyaḥ
Ablativehṛtaśiṣṭāt hṛtaśiṣṭābhyām hṛtaśiṣṭebhyaḥ
Genitivehṛtaśiṣṭasya hṛtaśiṣṭayoḥ hṛtaśiṣṭānām
Locativehṛtaśiṣṭe hṛtaśiṣṭayoḥ hṛtaśiṣṭeṣu

Compound hṛtaśiṣṭa -

Adverb -hṛtaśiṣṭam -hṛtaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria