Declension table of ?hṛtavitta

Deva

MasculineSingularDualPlural
Nominativehṛtavittaḥ hṛtavittau hṛtavittāḥ
Vocativehṛtavitta hṛtavittau hṛtavittāḥ
Accusativehṛtavittam hṛtavittau hṛtavittān
Instrumentalhṛtavittena hṛtavittābhyām hṛtavittaiḥ hṛtavittebhiḥ
Dativehṛtavittāya hṛtavittābhyām hṛtavittebhyaḥ
Ablativehṛtavittāt hṛtavittābhyām hṛtavittebhyaḥ
Genitivehṛtavittasya hṛtavittayoḥ hṛtavittānām
Locativehṛtavitte hṛtavittayoḥ hṛtavitteṣu

Compound hṛtavitta -

Adverb -hṛtavittam -hṛtavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria