Declension table of ?hṛtajñāna

Deva

NeuterSingularDualPlural
Nominativehṛtajñānam hṛtajñāne hṛtajñānāni
Vocativehṛtajñāna hṛtajñāne hṛtajñānāni
Accusativehṛtajñānam hṛtajñāne hṛtajñānāni
Instrumentalhṛtajñānena hṛtajñānābhyām hṛtajñānaiḥ
Dativehṛtajñānāya hṛtajñānābhyām hṛtajñānebhyaḥ
Ablativehṛtajñānāt hṛtajñānābhyām hṛtajñānebhyaḥ
Genitivehṛtajñānasya hṛtajñānayoḥ hṛtajñānānām
Locativehṛtajñāne hṛtajñānayoḥ hṛtajñāneṣu

Compound hṛtajñāna -

Adverb -hṛtajñānam -hṛtajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria