Declension table of ?hṛtadhana

Deva

NeuterSingularDualPlural
Nominativehṛtadhanam hṛtadhane hṛtadhanāni
Vocativehṛtadhana hṛtadhane hṛtadhanāni
Accusativehṛtadhanam hṛtadhane hṛtadhanāni
Instrumentalhṛtadhanena hṛtadhanābhyām hṛtadhanaiḥ
Dativehṛtadhanāya hṛtadhanābhyām hṛtadhanebhyaḥ
Ablativehṛtadhanāt hṛtadhanābhyām hṛtadhanebhyaḥ
Genitivehṛtadhanasya hṛtadhanayoḥ hṛtadhanānām
Locativehṛtadhane hṛtadhanayoḥ hṛtadhaneṣu

Compound hṛtadhana -

Adverb -hṛtadhanam -hṛtadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria