Declension table of hṛta

Deva

NeuterSingularDualPlural
Nominativehṛtam hṛte hṛtāni
Vocativehṛta hṛte hṛtāni
Accusativehṛtam hṛte hṛtāni
Instrumentalhṛtena hṛtābhyām hṛtaiḥ
Dativehṛtāya hṛtābhyām hṛtebhyaḥ
Ablativehṛtāt hṛtābhyām hṛtebhyaḥ
Genitivehṛtasya hṛtayoḥ hṛtānām
Locativehṛte hṛtayoḥ hṛteṣu

Compound hṛta -

Adverb -hṛtam -hṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria