Declension table of ?hṛllāsaka

Deva

MasculineSingularDualPlural
Nominativehṛllāsakaḥ hṛllāsakau hṛllāsakāḥ
Vocativehṛllāsaka hṛllāsakau hṛllāsakāḥ
Accusativehṛllāsakam hṛllāsakau hṛllāsakān
Instrumentalhṛllāsakena hṛllāsakābhyām hṛllāsakaiḥ hṛllāsakebhiḥ
Dativehṛllāsakāya hṛllāsakābhyām hṛllāsakebhyaḥ
Ablativehṛllāsakāt hṛllāsakābhyām hṛllāsakebhyaḥ
Genitivehṛllāsakasya hṛllāsakayoḥ hṛllāsakānām
Locativehṛllāsake hṛllāsakayoḥ hṛllāsakeṣu

Compound hṛllāsaka -

Adverb -hṛllāsakam -hṛllāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria