Declension table of ?hṛllāsa

Deva

MasculineSingularDualPlural
Nominativehṛllāsaḥ hṛllāsau hṛllāsāḥ
Vocativehṛllāsa hṛllāsau hṛllāsāḥ
Accusativehṛllāsam hṛllāsau hṛllāsān
Instrumentalhṛllāsena hṛllāsābhyām hṛllāsaiḥ hṛllāsebhiḥ
Dativehṛllāsāya hṛllāsābhyām hṛllāsebhyaḥ
Ablativehṛllāsāt hṛllāsābhyām hṛllāsebhyaḥ
Genitivehṛllāsasya hṛllāsayoḥ hṛllāsānām
Locativehṛllāse hṛllāsayoḥ hṛllāseṣu

Compound hṛllāsa -

Adverb -hṛllāsam -hṛllāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria