Declension table of ?hṛdyatara

Deva

NeuterSingularDualPlural
Nominativehṛdyataram hṛdyatare hṛdyatarāṇi
Vocativehṛdyatara hṛdyatare hṛdyatarāṇi
Accusativehṛdyataram hṛdyatare hṛdyatarāṇi
Instrumentalhṛdyatareṇa hṛdyatarābhyām hṛdyataraiḥ
Dativehṛdyatarāya hṛdyatarābhyām hṛdyatarebhyaḥ
Ablativehṛdyatarāt hṛdyatarābhyām hṛdyatarebhyaḥ
Genitivehṛdyatarasya hṛdyatarayoḥ hṛdyatarāṇām
Locativehṛdyatare hṛdyatarayoḥ hṛdyatareṣu

Compound hṛdyatara -

Adverb -hṛdyataram -hṛdyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria