Declension table of ?hṛdyatara

Deva

MasculineSingularDualPlural
Nominativehṛdyataraḥ hṛdyatarau hṛdyatarāḥ
Vocativehṛdyatara hṛdyatarau hṛdyatarāḥ
Accusativehṛdyataram hṛdyatarau hṛdyatarān
Instrumentalhṛdyatareṇa hṛdyatarābhyām hṛdyataraiḥ hṛdyatarebhiḥ
Dativehṛdyatarāya hṛdyatarābhyām hṛdyatarebhyaḥ
Ablativehṛdyatarāt hṛdyatarābhyām hṛdyatarebhyaḥ
Genitivehṛdyatarasya hṛdyatarayoḥ hṛdyatarāṇām
Locativehṛdyatare hṛdyatarayoḥ hṛdyatareṣu

Compound hṛdyatara -

Adverb -hṛdyataram -hṛdyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria