Declension table of ?hṛdyatamā

Deva

FeminineSingularDualPlural
Nominativehṛdyatamā hṛdyatame hṛdyatamāḥ
Vocativehṛdyatame hṛdyatame hṛdyatamāḥ
Accusativehṛdyatamām hṛdyatame hṛdyatamāḥ
Instrumentalhṛdyatamayā hṛdyatamābhyām hṛdyatamābhiḥ
Dativehṛdyatamāyai hṛdyatamābhyām hṛdyatamābhyaḥ
Ablativehṛdyatamāyāḥ hṛdyatamābhyām hṛdyatamābhyaḥ
Genitivehṛdyatamāyāḥ hṛdyatamayoḥ hṛdyatamānām
Locativehṛdyatamāyām hṛdyatamayoḥ hṛdyatamāsu

Adverb -hṛdyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria