Declension table of ?hṛdyatama

Deva

MasculineSingularDualPlural
Nominativehṛdyatamaḥ hṛdyatamau hṛdyatamāḥ
Vocativehṛdyatama hṛdyatamau hṛdyatamāḥ
Accusativehṛdyatamam hṛdyatamau hṛdyatamān
Instrumentalhṛdyatamena hṛdyatamābhyām hṛdyatamaiḥ hṛdyatamebhiḥ
Dativehṛdyatamāya hṛdyatamābhyām hṛdyatamebhyaḥ
Ablativehṛdyatamāt hṛdyatamābhyām hṛdyatamebhyaḥ
Genitivehṛdyatamasya hṛdyatamayoḥ hṛdyatamānām
Locativehṛdyatame hṛdyatamayoḥ hṛdyatameṣu

Compound hṛdyatama -

Adverb -hṛdyatamam -hṛdyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria