Declension table of ?hṛdyatā

Deva

FeminineSingularDualPlural
Nominativehṛdyatā hṛdyate hṛdyatāḥ
Vocativehṛdyate hṛdyate hṛdyatāḥ
Accusativehṛdyatām hṛdyate hṛdyatāḥ
Instrumentalhṛdyatayā hṛdyatābhyām hṛdyatābhiḥ
Dativehṛdyatāyai hṛdyatābhyām hṛdyatābhyaḥ
Ablativehṛdyatāyāḥ hṛdyatābhyām hṛdyatābhyaḥ
Genitivehṛdyatāyāḥ hṛdyatayoḥ hṛdyatānām
Locativehṛdyatāyām hṛdyatayoḥ hṛdyatāsu

Adverb -hṛdyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria