Declension table of hṛdyagandhā

Deva

FeminineSingularDualPlural
Nominativehṛdyagandhā hṛdyagandhe hṛdyagandhāḥ
Vocativehṛdyagandhe hṛdyagandhe hṛdyagandhāḥ
Accusativehṛdyagandhām hṛdyagandhe hṛdyagandhāḥ
Instrumentalhṛdyagandhayā hṛdyagandhābhyām hṛdyagandhābhiḥ
Dativehṛdyagandhāyai hṛdyagandhābhyām hṛdyagandhābhyaḥ
Ablativehṛdyagandhāyāḥ hṛdyagandhābhyām hṛdyagandhābhyaḥ
Genitivehṛdyagandhāyāḥ hṛdyagandhayoḥ hṛdyagandhānām
Locativehṛdyagandhāyām hṛdyagandhayoḥ hṛdyagandhāsu

Adverb -hṛdyagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria