Declension table of hṛdyagandha

Deva

MasculineSingularDualPlural
Nominativehṛdyagandhaḥ hṛdyagandhau hṛdyagandhāḥ
Vocativehṛdyagandha hṛdyagandhau hṛdyagandhāḥ
Accusativehṛdyagandham hṛdyagandhau hṛdyagandhān
Instrumentalhṛdyagandhena hṛdyagandhābhyām hṛdyagandhaiḥ hṛdyagandhebhiḥ
Dativehṛdyagandhāya hṛdyagandhābhyām hṛdyagandhebhyaḥ
Ablativehṛdyagandhāt hṛdyagandhābhyām hṛdyagandhebhyaḥ
Genitivehṛdyagandhasya hṛdyagandhayoḥ hṛdyagandhānām
Locativehṛdyagandhe hṛdyagandhayoḥ hṛdyagandheṣu

Compound hṛdyagandha -

Adverb -hṛdyagandham -hṛdyagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria