Declension table of hṛdya

Deva

NeuterSingularDualPlural
Nominativehṛdyam hṛdye hṛdyāni
Vocativehṛdya hṛdye hṛdyāni
Accusativehṛdyam hṛdye hṛdyāni
Instrumentalhṛdyena hṛdyābhyām hṛdyaiḥ
Dativehṛdyāya hṛdyābhyām hṛdyebhyaḥ
Ablativehṛdyāt hṛdyābhyām hṛdyebhyaḥ
Genitivehṛdyasya hṛdyayoḥ hṛdyānām
Locativehṛdye hṛdyayoḥ hṛdyeṣu

Compound hṛdya -

Adverb -hṛdyam -hṛdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria