Declension table of ?hṛdvraṇa

Deva

MasculineSingularDualPlural
Nominativehṛdvraṇaḥ hṛdvraṇau hṛdvraṇāḥ
Vocativehṛdvraṇa hṛdvraṇau hṛdvraṇāḥ
Accusativehṛdvraṇam hṛdvraṇau hṛdvraṇān
Instrumentalhṛdvraṇena hṛdvraṇābhyām hṛdvraṇaiḥ hṛdvraṇebhiḥ
Dativehṛdvraṇāya hṛdvraṇābhyām hṛdvraṇebhyaḥ
Ablativehṛdvraṇāt hṛdvraṇābhyām hṛdvraṇebhyaḥ
Genitivehṛdvraṇasya hṛdvraṇayoḥ hṛdvraṇānām
Locativehṛdvraṇe hṛdvraṇayoḥ hṛdvraṇeṣu

Compound hṛdvraṇa -

Adverb -hṛdvraṇam -hṛdvraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria