Declension table of ?hṛdvidāha

Deva

MasculineSingularDualPlural
Nominativehṛdvidāhaḥ hṛdvidāhau hṛdvidāhāḥ
Vocativehṛdvidāha hṛdvidāhau hṛdvidāhāḥ
Accusativehṛdvidāham hṛdvidāhau hṛdvidāhān
Instrumentalhṛdvidāhena hṛdvidāhābhyām hṛdvidāhaiḥ hṛdvidāhebhiḥ
Dativehṛdvidāhāya hṛdvidāhābhyām hṛdvidāhebhyaḥ
Ablativehṛdvidāhāt hṛdvidāhābhyām hṛdvidāhebhyaḥ
Genitivehṛdvidāhasya hṛdvidāhayoḥ hṛdvidāhānām
Locativehṛdvidāhe hṛdvidāhayoḥ hṛdvidāheṣu

Compound hṛdvidāha -

Adverb -hṛdvidāham -hṛdvidāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria