Declension table of ?hṛdvaṇṭaka

Deva

MasculineSingularDualPlural
Nominativehṛdvaṇṭakaḥ hṛdvaṇṭakau hṛdvaṇṭakāḥ
Vocativehṛdvaṇṭaka hṛdvaṇṭakau hṛdvaṇṭakāḥ
Accusativehṛdvaṇṭakam hṛdvaṇṭakau hṛdvaṇṭakān
Instrumentalhṛdvaṇṭakena hṛdvaṇṭakābhyām hṛdvaṇṭakaiḥ hṛdvaṇṭakebhiḥ
Dativehṛdvaṇṭakāya hṛdvaṇṭakābhyām hṛdvaṇṭakebhyaḥ
Ablativehṛdvaṇṭakāt hṛdvaṇṭakābhyām hṛdvaṇṭakebhyaḥ
Genitivehṛdvaṇṭakasya hṛdvaṇṭakayoḥ hṛdvaṇṭakānām
Locativehṛdvaṇṭake hṛdvaṇṭakayoḥ hṛdvaṇṭakeṣu

Compound hṛdvaṇṭaka -

Adverb -hṛdvaṇṭakam -hṛdvaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria