Declension table of ?hṛdrogiṇī

Deva

FeminineSingularDualPlural
Nominativehṛdrogiṇī hṛdrogiṇyau hṛdrogiṇyaḥ
Vocativehṛdrogiṇi hṛdrogiṇyau hṛdrogiṇyaḥ
Accusativehṛdrogiṇīm hṛdrogiṇyau hṛdrogiṇīḥ
Instrumentalhṛdrogiṇyā hṛdrogiṇībhyām hṛdrogiṇībhiḥ
Dativehṛdrogiṇyai hṛdrogiṇībhyām hṛdrogiṇībhyaḥ
Ablativehṛdrogiṇyāḥ hṛdrogiṇībhyām hṛdrogiṇībhyaḥ
Genitivehṛdrogiṇyāḥ hṛdrogiṇyoḥ hṛdrogiṇīnām
Locativehṛdrogiṇyām hṛdrogiṇyoḥ hṛdrogiṇīṣu

Compound hṛdrogiṇi - hṛdrogiṇī -

Adverb -hṛdrogiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria