Declension table of ?hṛdispṛśa

Deva

MasculineSingularDualPlural
Nominativehṛdispṛśaḥ hṛdispṛśau hṛdispṛśāḥ
Vocativehṛdispṛśa hṛdispṛśau hṛdispṛśāḥ
Accusativehṛdispṛśam hṛdispṛśau hṛdispṛśān
Instrumentalhṛdispṛśena hṛdispṛśābhyām hṛdispṛśaiḥ hṛdispṛśebhiḥ
Dativehṛdispṛśāya hṛdispṛśābhyām hṛdispṛśebhyaḥ
Ablativehṛdispṛśāt hṛdispṛśābhyām hṛdispṛśebhyaḥ
Genitivehṛdispṛśasya hṛdispṛśayoḥ hṛdispṛśānām
Locativehṛdispṛśe hṛdispṛśayoḥ hṛdispṛśeṣu

Compound hṛdispṛśa -

Adverb -hṛdispṛśam -hṛdispṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria