Declension table of ?hṛdgrantha

Deva

MasculineSingularDualPlural
Nominativehṛdgranthaḥ hṛdgranthau hṛdgranthāḥ
Vocativehṛdgrantha hṛdgranthau hṛdgranthāḥ
Accusativehṛdgrantham hṛdgranthau hṛdgranthān
Instrumentalhṛdgranthena hṛdgranthābhyām hṛdgranthaiḥ hṛdgranthebhiḥ
Dativehṛdgranthāya hṛdgranthābhyām hṛdgranthebhyaḥ
Ablativehṛdgranthāt hṛdgranthābhyām hṛdgranthebhyaḥ
Genitivehṛdgranthasya hṛdgranthayoḥ hṛdgranthānām
Locativehṛdgranthe hṛdgranthayoḥ hṛdgrantheṣu

Compound hṛdgrantha -

Adverb -hṛdgrantham -hṛdgranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria