Declension table of ?hṛdgola

Deva

MasculineSingularDualPlural
Nominativehṛdgolaḥ hṛdgolau hṛdgolāḥ
Vocativehṛdgola hṛdgolau hṛdgolāḥ
Accusativehṛdgolam hṛdgolau hṛdgolān
Instrumentalhṛdgolena hṛdgolābhyām hṛdgolaiḥ hṛdgolebhiḥ
Dativehṛdgolāya hṛdgolābhyām hṛdgolebhyaḥ
Ablativehṛdgolāt hṛdgolābhyām hṛdgolebhyaḥ
Genitivehṛdgolasya hṛdgolayoḥ hṛdgolānām
Locativehṛdgole hṛdgolayoḥ hṛdgoleṣu

Compound hṛdgola -

Adverb -hṛdgolam -hṛdgolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria