Declension table of ?hṛdghaṭana

Deva

NeuterSingularDualPlural
Nominativehṛdghaṭanam hṛdghaṭane hṛdghaṭanāni
Vocativehṛdghaṭana hṛdghaṭane hṛdghaṭanāni
Accusativehṛdghaṭanam hṛdghaṭane hṛdghaṭanāni
Instrumentalhṛdghaṭanena hṛdghaṭanābhyām hṛdghaṭanaiḥ
Dativehṛdghaṭanāya hṛdghaṭanābhyām hṛdghaṭanebhyaḥ
Ablativehṛdghaṭanāt hṛdghaṭanābhyām hṛdghaṭanebhyaḥ
Genitivehṛdghaṭanasya hṛdghaṭanayoḥ hṛdghaṭanānām
Locativehṛdghaṭane hṛdghaṭanayoḥ hṛdghaṭaneṣu

Compound hṛdghaṭana -

Adverb -hṛdghaṭanam -hṛdghaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria