Declension table of ?hṛdgatā

Deva

FeminineSingularDualPlural
Nominativehṛdgatā hṛdgate hṛdgatāḥ
Vocativehṛdgate hṛdgate hṛdgatāḥ
Accusativehṛdgatām hṛdgate hṛdgatāḥ
Instrumentalhṛdgatayā hṛdgatābhyām hṛdgatābhiḥ
Dativehṛdgatāyai hṛdgatābhyām hṛdgatābhyaḥ
Ablativehṛdgatāyāḥ hṛdgatābhyām hṛdgatābhyaḥ
Genitivehṛdgatāyāḥ hṛdgatayoḥ hṛdgatānām
Locativehṛdgatāyām hṛdgatayoḥ hṛdgatāsu

Adverb -hṛdgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria