Declension table of ?hṛdgada

Deva

MasculineSingularDualPlural
Nominativehṛdgadaḥ hṛdgadau hṛdgadāḥ
Vocativehṛdgada hṛdgadau hṛdgadāḥ
Accusativehṛdgadam hṛdgadau hṛdgadān
Instrumentalhṛdgadena hṛdgadābhyām hṛdgadaiḥ hṛdgadebhiḥ
Dativehṛdgadāya hṛdgadābhyām hṛdgadebhyaḥ
Ablativehṛdgadāt hṛdgadābhyām hṛdgadebhyaḥ
Genitivehṛdgadasya hṛdgadayoḥ hṛdgadānām
Locativehṛdgade hṛdgadayoḥ hṛdgadeṣu

Compound hṛdgada -

Adverb -hṛdgadam -hṛdgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria