Declension table of ?hṛddeśa

Deva

MasculineSingularDualPlural
Nominativehṛddeśaḥ hṛddeśau hṛddeśāḥ
Vocativehṛddeśa hṛddeśau hṛddeśāḥ
Accusativehṛddeśam hṛddeśau hṛddeśān
Instrumentalhṛddeśena hṛddeśābhyām hṛddeśaiḥ hṛddeśebhiḥ
Dativehṛddeśāya hṛddeśābhyām hṛddeśebhyaḥ
Ablativehṛddeśāt hṛddeśābhyām hṛddeśebhyaḥ
Genitivehṛddeśasya hṛddeśayoḥ hṛddeśānām
Locativehṛddeśe hṛddeśayoḥ hṛddeśeṣu

Compound hṛddeśa -

Adverb -hṛddeśam -hṛddeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria