Declension table of ?hṛdayodveṣṭana

Deva

NeuterSingularDualPlural
Nominativehṛdayodveṣṭanam hṛdayodveṣṭane hṛdayodveṣṭanāni
Vocativehṛdayodveṣṭana hṛdayodveṣṭane hṛdayodveṣṭanāni
Accusativehṛdayodveṣṭanam hṛdayodveṣṭane hṛdayodveṣṭanāni
Instrumentalhṛdayodveṣṭanena hṛdayodveṣṭanābhyām hṛdayodveṣṭanaiḥ
Dativehṛdayodveṣṭanāya hṛdayodveṣṭanābhyām hṛdayodveṣṭanebhyaḥ
Ablativehṛdayodveṣṭanāt hṛdayodveṣṭanābhyām hṛdayodveṣṭanebhyaḥ
Genitivehṛdayodveṣṭanasya hṛdayodveṣṭanayoḥ hṛdayodveṣṭanānām
Locativehṛdayodveṣṭane hṛdayodveṣṭanayoḥ hṛdayodveṣṭaneṣu

Compound hṛdayodveṣṭana -

Adverb -hṛdayodveṣṭanam -hṛdayodveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria