Declension table of ?hṛdayodaṅkā

Deva

FeminineSingularDualPlural
Nominativehṛdayodaṅkā hṛdayodaṅke hṛdayodaṅkāḥ
Vocativehṛdayodaṅke hṛdayodaṅke hṛdayodaṅkāḥ
Accusativehṛdayodaṅkām hṛdayodaṅke hṛdayodaṅkāḥ
Instrumentalhṛdayodaṅkayā hṛdayodaṅkābhyām hṛdayodaṅkābhiḥ
Dativehṛdayodaṅkāyai hṛdayodaṅkābhyām hṛdayodaṅkābhyaḥ
Ablativehṛdayodaṅkāyāḥ hṛdayodaṅkābhyām hṛdayodaṅkābhyaḥ
Genitivehṛdayodaṅkāyāḥ hṛdayodaṅkayoḥ hṛdayodaṅkānām
Locativehṛdayodaṅkāyām hṛdayodaṅkayoḥ hṛdayodaṅkāsu

Adverb -hṛdayodaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria