Declension table of ?hṛdayitnu

Deva

NeuterSingularDualPlural
Nominativehṛdayitnu hṛdayitnunī hṛdayitnūni
Vocativehṛdayitnu hṛdayitnunī hṛdayitnūni
Accusativehṛdayitnu hṛdayitnunī hṛdayitnūni
Instrumentalhṛdayitnunā hṛdayitnubhyām hṛdayitnubhiḥ
Dativehṛdayitnune hṛdayitnubhyām hṛdayitnubhyaḥ
Ablativehṛdayitnunaḥ hṛdayitnubhyām hṛdayitnubhyaḥ
Genitivehṛdayitnunaḥ hṛdayitnunoḥ hṛdayitnūnām
Locativehṛdayitnuni hṛdayitnunoḥ hṛdayitnuṣu

Compound hṛdayitnu -

Adverb -hṛdayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria