Declension table of ?hṛdayin

Deva

NeuterSingularDualPlural
Nominativehṛdayi hṛdayinī hṛdayīni
Vocativehṛdayin hṛdayi hṛdayinī hṛdayīni
Accusativehṛdayi hṛdayinī hṛdayīni
Instrumentalhṛdayinā hṛdayibhyām hṛdayibhiḥ
Dativehṛdayine hṛdayibhyām hṛdayibhyaḥ
Ablativehṛdayinaḥ hṛdayibhyām hṛdayibhyaḥ
Genitivehṛdayinaḥ hṛdayinoḥ hṛdayinām
Locativehṛdayini hṛdayinoḥ hṛdayiṣu

Compound hṛdayi -

Adverb -hṛdayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria