Declension table of ?hṛdayin

Deva

MasculineSingularDualPlural
Nominativehṛdayī hṛdayinau hṛdayinaḥ
Vocativehṛdayin hṛdayinau hṛdayinaḥ
Accusativehṛdayinam hṛdayinau hṛdayinaḥ
Instrumentalhṛdayinā hṛdayibhyām hṛdayibhiḥ
Dativehṛdayine hṛdayibhyām hṛdayibhyaḥ
Ablativehṛdayinaḥ hṛdayibhyām hṛdayibhyaḥ
Genitivehṛdayinaḥ hṛdayinoḥ hṛdayinām
Locativehṛdayini hṛdayinoḥ hṛdayiṣu

Compound hṛdayi -

Adverb -hṛdayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria