Declension table of ?hṛdayeśvara

Deva

MasculineSingularDualPlural
Nominativehṛdayeśvaraḥ hṛdayeśvarau hṛdayeśvarāḥ
Vocativehṛdayeśvara hṛdayeśvarau hṛdayeśvarāḥ
Accusativehṛdayeśvaram hṛdayeśvarau hṛdayeśvarān
Instrumentalhṛdayeśvareṇa hṛdayeśvarābhyām hṛdayeśvaraiḥ hṛdayeśvarebhiḥ
Dativehṛdayeśvarāya hṛdayeśvarābhyām hṛdayeśvarebhyaḥ
Ablativehṛdayeśvarāt hṛdayeśvarābhyām hṛdayeśvarebhyaḥ
Genitivehṛdayeśvarasya hṛdayeśvarayoḥ hṛdayeśvarāṇām
Locativehṛdayeśvare hṛdayeśvarayoḥ hṛdayeśvareṣu

Compound hṛdayeśvara -

Adverb -hṛdayeśvaram -hṛdayeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria