Declension table of ?hṛdayeśayā

Deva

FeminineSingularDualPlural
Nominativehṛdayeśayā hṛdayeśaye hṛdayeśayāḥ
Vocativehṛdayeśaye hṛdayeśaye hṛdayeśayāḥ
Accusativehṛdayeśayām hṛdayeśaye hṛdayeśayāḥ
Instrumentalhṛdayeśayayā hṛdayeśayābhyām hṛdayeśayābhiḥ
Dativehṛdayeśayāyai hṛdayeśayābhyām hṛdayeśayābhyaḥ
Ablativehṛdayeśayāyāḥ hṛdayeśayābhyām hṛdayeśayābhyaḥ
Genitivehṛdayeśayāyāḥ hṛdayeśayayoḥ hṛdayeśayānām
Locativehṛdayeśayāyām hṛdayeśayayoḥ hṛdayeśayāsu

Adverb -hṛdayeśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria