Declension table of ?hṛdayeśaya

Deva

NeuterSingularDualPlural
Nominativehṛdayeśayam hṛdayeśaye hṛdayeśayāni
Vocativehṛdayeśaya hṛdayeśaye hṛdayeśayāni
Accusativehṛdayeśayam hṛdayeśaye hṛdayeśayāni
Instrumentalhṛdayeśayena hṛdayeśayābhyām hṛdayeśayaiḥ
Dativehṛdayeśayāya hṛdayeśayābhyām hṛdayeśayebhyaḥ
Ablativehṛdayeśayāt hṛdayeśayābhyām hṛdayeśayebhyaḥ
Genitivehṛdayeśayasya hṛdayeśayayoḥ hṛdayeśayānām
Locativehṛdayeśaye hṛdayeśayayoḥ hṛdayeśayeṣu

Compound hṛdayeśaya -

Adverb -hṛdayeśayam -hṛdayeśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria