Declension table of ?hṛdayaśūla

Deva

MasculineSingularDualPlural
Nominativehṛdayaśūlaḥ hṛdayaśūlau hṛdayaśūlāḥ
Vocativehṛdayaśūla hṛdayaśūlau hṛdayaśūlāḥ
Accusativehṛdayaśūlam hṛdayaśūlau hṛdayaśūlān
Instrumentalhṛdayaśūlena hṛdayaśūlābhyām hṛdayaśūlaiḥ hṛdayaśūlebhiḥ
Dativehṛdayaśūlāya hṛdayaśūlābhyām hṛdayaśūlebhyaḥ
Ablativehṛdayaśūlāt hṛdayaśūlābhyām hṛdayaśūlebhyaḥ
Genitivehṛdayaśūlasya hṛdayaśūlayoḥ hṛdayaśūlānām
Locativehṛdayaśūle hṛdayaśūlayoḥ hṛdayaśūleṣu

Compound hṛdayaśūla -

Adverb -hṛdayaśūlam -hṛdayaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria